B 142-12 Mahākālasaṃhitā
Manuscript culture infobox
Filmed in: B 142/12
Title: Mahākālasaṃhitā
Dimensions: 37 x 10.5 cm x 39 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/16
Remarks:
Reel No. B 142/12
Inventory No. 32716
Title Mahākālasaṃhitā
Remarks the 3rd paṭalaḥ and one more chapter
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 37.0 x 10.5 cm
Binding Hole none
Folios 39
Lines per Folio 6
Foliation figures in the right margin on the verso
Date of Copying SAM 771 (~ 1651 C.E.)
Place of Deposit NAK
Accession No. 3/16
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ paradevatāyai ||
mahākāla uvāca ||
asyāṃ hi vakṣyamāṇāyāṃ, saṃhitāyāṃ sureśvari |
śatāni trīṇi bījānāṃ, santi ṣaṣṭhy adhikāni ca |
aśītiś ca śataṃ kūṭā upakūṭāś ca śaptatiḥ |
svasvanāmnaiva vikhyātā, ṣaṭśatī ca daśādhikā |
tāny uddharāmi purato, yathāgre sugamaṃ bhavet |
bījasyaikasya nāmāni, santi bhūyāṃsi pārvvati | (fol. 1v1–3)
Extracts
iti mahākālasaṃhitāyāṃ bījopabījakūṭopakūṭoddhāras tṛtīyaḥ paṭalaḥ ||
(fol. 17r)|| śrīmahākāla uvāca ||
athākalayakalpāṇi, bījāny anyāni kāni cit |
yāny ujjahāra bhagavān, bhīmātantramaheśvaraḥ | (fol. 16v7–17r1)
End
svāv ugrāv ekavarṇena bahuvarṇṇena nirmmitau ||
ekavarṇṇīyabījānāṃ pramāṇaṃ pūrvva eva hi |
bahuvarṇīyabījānāṃ dvitīyaḥ parigṛhyate |
arccādvayam ivā(!) dvandvaṃ pūrvvagaṃ paragaṃ tathā || (fol. 39r5–6)
Colophon
saṃ 771 || (fol. 39r6)
Microfilm Details
Reel No. B 142/12
Date of Filming 26-10-1971
Exposures 45
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by ??/MD
Date 24-07-2013