B 142-12 Mahākālasaṃhitā

Manuscript culture infobox

Filmed in: B 142/12
Title: Mahākālasaṃhitā
Dimensions: 37 x 10.5 cm x 39 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/16
Remarks:


Reel No. B 142/12

Inventory No. 32716

Title Mahākālasaṃhitā

Remarks the 3rd paṭalaḥ and one more chapter

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 37.0 x 10.5 cm

Binding Hole none

Folios 39

Lines per Folio 6

Foliation figures in the right margin on the verso

Date of Copying SAM 771 (~ 1651 C.E.)

Place of Deposit NAK

Accession No. 3/16

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ paradevatāyai ||

mahākāla uvāca ||

asyāṃ hi vakṣyamāṇāyāṃ, saṃhitāyāṃ sureśvari |
śatāni trīṇi bījānāṃ, santi ṣaṣṭhy adhikāni ca |
aśītiś ca śataṃ kūṭā upakūṭāś ca śaptatiḥ |
svasvanāmnaiva vikhyātā, ṣaṭśatī ca daśādhikā |
tāny uddharāmi purato, yathāgre sugamaṃ bhavet |
bījasyaikasya nāmāni, santi bhūyāṃsi pārvvati | (fol. 1v1–3)

Extracts

iti mahākālasaṃhitāyāṃ bījopabījakūṭopakūṭoddhāras tṛtīyaḥ paṭalaḥ ||
(fol. 17r)|| śrīmahākāla uvāca ||
athākalayakalpāṇi, bījāny anyāni kāni cit |
yāny ujjahāra bhagavān, bhīmātantramaheśvaraḥ | (fol. 16v7–17r1)

End

svāv ugrāv ekavarṇena bahuvarṇṇena nirmmitau ||
ekavarṇṇīyabījānāṃ pramāṇaṃ pūrvva eva hi |
bahuvarṇīyabījānāṃ dvitīyaḥ parigṛhyate |
arccādvayam ivā(!) dvandvaṃ pūrvvagaṃ paragaṃ tathā || (fol. 39r5–6)

Colophon

saṃ 771 || (fol. 39r6)

Microfilm Details

Reel No. B 142/12

Date of Filming 26-10-1971

Exposures 45

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by ??/MD

Date 24-07-2013